| Singular | Dual | Plural |
Nominative |
पवित्रपठनम्
pavitrapaṭhanam
|
पवित्रपठने
pavitrapaṭhane
|
पवित्रपठनानि
pavitrapaṭhanāni
|
Vocative |
पवित्रपठन
pavitrapaṭhana
|
पवित्रपठने
pavitrapaṭhane
|
पवित्रपठनानि
pavitrapaṭhanāni
|
Accusative |
पवित्रपठनम्
pavitrapaṭhanam
|
पवित्रपठने
pavitrapaṭhane
|
पवित्रपठनानि
pavitrapaṭhanāni
|
Instrumental |
पवित्रपठनेन
pavitrapaṭhanena
|
पवित्रपठनाभ्याम्
pavitrapaṭhanābhyām
|
पवित्रपठनैः
pavitrapaṭhanaiḥ
|
Dative |
पवित्रपठनाय
pavitrapaṭhanāya
|
पवित्रपठनाभ्याम्
pavitrapaṭhanābhyām
|
पवित्रपठनेभ्यः
pavitrapaṭhanebhyaḥ
|
Ablative |
पवित्रपठनात्
pavitrapaṭhanāt
|
पवित्रपठनाभ्याम्
pavitrapaṭhanābhyām
|
पवित्रपठनेभ्यः
pavitrapaṭhanebhyaḥ
|
Genitive |
पवित्रपठनस्य
pavitrapaṭhanasya
|
पवित्रपठनयोः
pavitrapaṭhanayoḥ
|
पवित्रपठनानाम्
pavitrapaṭhanānām
|
Locative |
पवित्रपठने
pavitrapaṭhane
|
पवित्रपठनयोः
pavitrapaṭhanayoḥ
|
पवित्रपठनेषु
pavitrapaṭhaneṣu
|