Sanskrit tools

Sanskrit declension


Declension of पवित्रपठन pavitrapaṭhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पवित्रपठनम् pavitrapaṭhanam
पवित्रपठने pavitrapaṭhane
पवित्रपठनानि pavitrapaṭhanāni
Vocative पवित्रपठन pavitrapaṭhana
पवित्रपठने pavitrapaṭhane
पवित्रपठनानि pavitrapaṭhanāni
Accusative पवित्रपठनम् pavitrapaṭhanam
पवित्रपठने pavitrapaṭhane
पवित्रपठनानि pavitrapaṭhanāni
Instrumental पवित्रपठनेन pavitrapaṭhanena
पवित्रपठनाभ्याम् pavitrapaṭhanābhyām
पवित्रपठनैः pavitrapaṭhanaiḥ
Dative पवित्रपठनाय pavitrapaṭhanāya
पवित्रपठनाभ्याम् pavitrapaṭhanābhyām
पवित्रपठनेभ्यः pavitrapaṭhanebhyaḥ
Ablative पवित्रपठनात् pavitrapaṭhanāt
पवित्रपठनाभ्याम् pavitrapaṭhanābhyām
पवित्रपठनेभ्यः pavitrapaṭhanebhyaḥ
Genitive पवित्रपठनस्य pavitrapaṭhanasya
पवित्रपठनयोः pavitrapaṭhanayoḥ
पवित्रपठनानाम् pavitrapaṭhanānām
Locative पवित्रपठने pavitrapaṭhane
पवित्रपठनयोः pavitrapaṭhanayoḥ
पवित्रपठनेषु pavitrapaṭhaneṣu