| Singular | Dual | Plural |
Nominative |
पवित्रपतिः
pavitrapatiḥ
|
पवित्रपती
pavitrapatī
|
पवित्रपतयः
pavitrapatayaḥ
|
Vocative |
पवित्रपते
pavitrapate
|
पवित्रपती
pavitrapatī
|
पवित्रपतयः
pavitrapatayaḥ
|
Accusative |
पवित्रपतिम्
pavitrapatim
|
पवित्रपती
pavitrapatī
|
पवित्रपतीन्
pavitrapatīn
|
Instrumental |
पवित्रपतिना
pavitrapatinā
|
पवित्रपतिभ्याम्
pavitrapatibhyām
|
पवित्रपतिभिः
pavitrapatibhiḥ
|
Dative |
पवित्रपतये
pavitrapataye
|
पवित्रपतिभ्याम्
pavitrapatibhyām
|
पवित्रपतिभ्यः
pavitrapatibhyaḥ
|
Ablative |
पवित्रपतेः
pavitrapateḥ
|
पवित्रपतिभ्याम्
pavitrapatibhyām
|
पवित्रपतिभ्यः
pavitrapatibhyaḥ
|
Genitive |
पवित्रपतेः
pavitrapateḥ
|
पवित्रपत्योः
pavitrapatyoḥ
|
पवित्रपतीनाम्
pavitrapatīnām
|
Locative |
पवित्रपतौ
pavitrapatau
|
पवित्रपत्योः
pavitrapatyoḥ
|
पवित्रपतिषु
pavitrapatiṣu
|