Singular | Dual | Plural | |
Nominative |
पवित्रपाणि
pavitrapāṇi |
पवित्रपाणिनी
pavitrapāṇinī |
पवित्रपाणीनि
pavitrapāṇīni |
Vocative |
पवित्रपाणे
pavitrapāṇe पवित्रपाणि pavitrapāṇi |
पवित्रपाणिनी
pavitrapāṇinī |
पवित्रपाणीनि
pavitrapāṇīni |
Accusative |
पवित्रपाणि
pavitrapāṇi |
पवित्रपाणिनी
pavitrapāṇinī |
पवित्रपाणीनि
pavitrapāṇīni |
Instrumental |
पवित्रपाणिना
pavitrapāṇinā |
पवित्रपाणिभ्याम्
pavitrapāṇibhyām |
पवित्रपाणिभिः
pavitrapāṇibhiḥ |
Dative |
पवित्रपाणिने
pavitrapāṇine |
पवित्रपाणिभ्याम्
pavitrapāṇibhyām |
पवित्रपाणिभ्यः
pavitrapāṇibhyaḥ |
Ablative |
पवित्रपाणिनः
pavitrapāṇinaḥ |
पवित्रपाणिभ्याम्
pavitrapāṇibhyām |
पवित्रपाणिभ्यः
pavitrapāṇibhyaḥ |
Genitive |
पवित्रपाणिनः
pavitrapāṇinaḥ |
पवित्रपाणिनोः
pavitrapāṇinoḥ |
पवित्रपाणीनाम्
pavitrapāṇīnām |
Locative |
पवित्रपाणिनि
pavitrapāṇini |
पवित्रपाणिनोः
pavitrapāṇinoḥ |
पवित्रपाणिषु
pavitrapāṇiṣu |