| Singular | Dual | Plural |
Nominative |
पवित्रपूतः
pavitrapūtaḥ
|
पवित्रपूतौ
pavitrapūtau
|
पवित्रपूताः
pavitrapūtāḥ
|
Vocative |
पवित्रपूत
pavitrapūta
|
पवित्रपूतौ
pavitrapūtau
|
पवित्रपूताः
pavitrapūtāḥ
|
Accusative |
पवित्रपूतम्
pavitrapūtam
|
पवित्रपूतौ
pavitrapūtau
|
पवित्रपूतान्
pavitrapūtān
|
Instrumental |
पवित्रपूतेन
pavitrapūtena
|
पवित्रपूताभ्याम्
pavitrapūtābhyām
|
पवित्रपूतैः
pavitrapūtaiḥ
|
Dative |
पवित्रपूताय
pavitrapūtāya
|
पवित्रपूताभ्याम्
pavitrapūtābhyām
|
पवित्रपूतेभ्यः
pavitrapūtebhyaḥ
|
Ablative |
पवित्रपूतात्
pavitrapūtāt
|
पवित्रपूताभ्याम्
pavitrapūtābhyām
|
पवित्रपूतेभ्यः
pavitrapūtebhyaḥ
|
Genitive |
पवित्रपूतस्य
pavitrapūtasya
|
पवित्रपूतयोः
pavitrapūtayoḥ
|
पवित्रपूतानाम्
pavitrapūtānām
|
Locative |
पवित्रपूते
pavitrapūte
|
पवित्रपूतयोः
pavitrapūtayoḥ
|
पवित्रपूतेषु
pavitrapūteṣu
|