Sanskrit tools

Sanskrit declension


Declension of पवित्रपूता pavitrapūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पवित्रपूता pavitrapūtā
पवित्रपूते pavitrapūte
पवित्रपूताः pavitrapūtāḥ
Vocative पवित्रपूते pavitrapūte
पवित्रपूते pavitrapūte
पवित्रपूताः pavitrapūtāḥ
Accusative पवित्रपूताम् pavitrapūtām
पवित्रपूते pavitrapūte
पवित्रपूताः pavitrapūtāḥ
Instrumental पवित्रपूतया pavitrapūtayā
पवित्रपूताभ्याम् pavitrapūtābhyām
पवित्रपूताभिः pavitrapūtābhiḥ
Dative पवित्रपूतायै pavitrapūtāyai
पवित्रपूताभ्याम् pavitrapūtābhyām
पवित्रपूताभ्यः pavitrapūtābhyaḥ
Ablative पवित्रपूतायाः pavitrapūtāyāḥ
पवित्रपूताभ्याम् pavitrapūtābhyām
पवित्रपूताभ्यः pavitrapūtābhyaḥ
Genitive पवित्रपूतायाः pavitrapūtāyāḥ
पवित्रपूतयोः pavitrapūtayoḥ
पवित्रपूतानाम् pavitrapūtānām
Locative पवित्रपूतायाम् pavitrapūtāyām
पवित्रपूतयोः pavitrapūtayoḥ
पवित्रपूतासु pavitrapūtāsu