| Singular | Dual | Plural |
Nominative |
पवित्रपूता
pavitrapūtā
|
पवित्रपूते
pavitrapūte
|
पवित्रपूताः
pavitrapūtāḥ
|
Vocative |
पवित्रपूते
pavitrapūte
|
पवित्रपूते
pavitrapūte
|
पवित्रपूताः
pavitrapūtāḥ
|
Accusative |
पवित्रपूताम्
pavitrapūtām
|
पवित्रपूते
pavitrapūte
|
पवित्रपूताः
pavitrapūtāḥ
|
Instrumental |
पवित्रपूतया
pavitrapūtayā
|
पवित्रपूताभ्याम्
pavitrapūtābhyām
|
पवित्रपूताभिः
pavitrapūtābhiḥ
|
Dative |
पवित्रपूतायै
pavitrapūtāyai
|
पवित्रपूताभ्याम्
pavitrapūtābhyām
|
पवित्रपूताभ्यः
pavitrapūtābhyaḥ
|
Ablative |
पवित्रपूतायाः
pavitrapūtāyāḥ
|
पवित्रपूताभ्याम्
pavitrapūtābhyām
|
पवित्रपूताभ्यः
pavitrapūtābhyaḥ
|
Genitive |
पवित्रपूतायाः
pavitrapūtāyāḥ
|
पवित्रपूतयोः
pavitrapūtayoḥ
|
पवित्रपूतानाम्
pavitrapūtānām
|
Locative |
पवित्रपूतायाम्
pavitrapūtāyām
|
पवित्रपूतयोः
pavitrapūtayoḥ
|
पवित्रपूतासु
pavitrapūtāsu
|