| Singular | Dual | Plural |
Nominative |
पवित्ररथः
pavitrarathaḥ
|
पवित्ररथौ
pavitrarathau
|
पवित्ररथाः
pavitrarathāḥ
|
Vocative |
पवित्ररथ
pavitraratha
|
पवित्ररथौ
pavitrarathau
|
पवित्ररथाः
pavitrarathāḥ
|
Accusative |
पवित्ररथम्
pavitraratham
|
पवित्ररथौ
pavitrarathau
|
पवित्ररथान्
pavitrarathān
|
Instrumental |
पवित्ररथेन
pavitrarathena
|
पवित्ररथाभ्याम्
pavitrarathābhyām
|
पवित्ररथैः
pavitrarathaiḥ
|
Dative |
पवित्ररथाय
pavitrarathāya
|
पवित्ररथाभ्याम्
pavitrarathābhyām
|
पवित्ररथेभ्यः
pavitrarathebhyaḥ
|
Ablative |
पवित्ररथात्
pavitrarathāt
|
पवित्ररथाभ्याम्
pavitrarathābhyām
|
पवित्ररथेभ्यः
pavitrarathebhyaḥ
|
Genitive |
पवित्ररथस्य
pavitrarathasya
|
पवित्ररथयोः
pavitrarathayoḥ
|
पवित्ररथानाम्
pavitrarathānām
|
Locative |
पवित्ररथे
pavitrarathe
|
पवित्ररथयोः
pavitrarathayoḥ
|
पवित्ररथेषु
pavitraratheṣu
|