| Singular | Dual | Plural |
Nominative |
पवित्ररथा
pavitrarathā
|
पवित्ररथे
pavitrarathe
|
पवित्ररथाः
pavitrarathāḥ
|
Vocative |
पवित्ररथे
pavitrarathe
|
पवित्ररथे
pavitrarathe
|
पवित्ररथाः
pavitrarathāḥ
|
Accusative |
पवित्ररथाम्
pavitrarathām
|
पवित्ररथे
pavitrarathe
|
पवित्ररथाः
pavitrarathāḥ
|
Instrumental |
पवित्ररथया
pavitrarathayā
|
पवित्ररथाभ्याम्
pavitrarathābhyām
|
पवित्ररथाभिः
pavitrarathābhiḥ
|
Dative |
पवित्ररथायै
pavitrarathāyai
|
पवित्ररथाभ्याम्
pavitrarathābhyām
|
पवित्ररथाभ्यः
pavitrarathābhyaḥ
|
Ablative |
पवित्ररथायाः
pavitrarathāyāḥ
|
पवित्ररथाभ्याम्
pavitrarathābhyām
|
पवित्ररथाभ्यः
pavitrarathābhyaḥ
|
Genitive |
पवित्ररथायाः
pavitrarathāyāḥ
|
पवित्ररथयोः
pavitrarathayoḥ
|
पवित्ररथानाम्
pavitrarathānām
|
Locative |
पवित्ररथायाम्
pavitrarathāyām
|
पवित्ररथयोः
pavitrarathayoḥ
|
पवित्ररथासु
pavitrarathāsu
|