Sanskrit tools

Sanskrit declension


Declension of पवित्ररथा pavitrarathā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पवित्ररथा pavitrarathā
पवित्ररथे pavitrarathe
पवित्ररथाः pavitrarathāḥ
Vocative पवित्ररथे pavitrarathe
पवित्ररथे pavitrarathe
पवित्ररथाः pavitrarathāḥ
Accusative पवित्ररथाम् pavitrarathām
पवित्ररथे pavitrarathe
पवित्ररथाः pavitrarathāḥ
Instrumental पवित्ररथया pavitrarathayā
पवित्ररथाभ्याम् pavitrarathābhyām
पवित्ररथाभिः pavitrarathābhiḥ
Dative पवित्ररथायै pavitrarathāyai
पवित्ररथाभ्याम् pavitrarathābhyām
पवित्ररथाभ्यः pavitrarathābhyaḥ
Ablative पवित्ररथायाः pavitrarathāyāḥ
पवित्ररथाभ्याम् pavitrarathābhyām
पवित्ररथाभ्यः pavitrarathābhyaḥ
Genitive पवित्ररथायाः pavitrarathāyāḥ
पवित्ररथयोः pavitrarathayoḥ
पवित्ररथानाम् pavitrarathānām
Locative पवित्ररथायाम् pavitrarathāyām
पवित्ररथयोः pavitrarathayoḥ
पवित्ररथासु pavitrarathāsu