Sanskrit tools

Sanskrit declension


Declension of पवित्रवत् pavitravat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पवित्रवान् pavitravān
पवित्रवन्तौ pavitravantau
पवित्रवन्तः pavitravantaḥ
Vocative पवित्रवन् pavitravan
पवित्रवन्तौ pavitravantau
पवित्रवन्तः pavitravantaḥ
Accusative पवित्रवन्तम् pavitravantam
पवित्रवन्तौ pavitravantau
पवित्रवतः pavitravataḥ
Instrumental पवित्रवता pavitravatā
पवित्रवद्भ्याम् pavitravadbhyām
पवित्रवद्भिः pavitravadbhiḥ
Dative पवित्रवते pavitravate
पवित्रवद्भ्याम् pavitravadbhyām
पवित्रवद्भ्यः pavitravadbhyaḥ
Ablative पवित्रवतः pavitravataḥ
पवित्रवद्भ्याम् pavitravadbhyām
पवित्रवद्भ्यः pavitravadbhyaḥ
Genitive पवित्रवतः pavitravataḥ
पवित्रवतोः pavitravatoḥ
पवित्रवताम् pavitravatām
Locative पवित्रवति pavitravati
पवित्रवतोः pavitravatoḥ
पवित्रवत्सु pavitravatsu