Singular | Dual | Plural | |
Nominative |
पवित्रेष्टिः
pavitreṣṭiḥ |
पवित्रेष्टी
pavitreṣṭī |
पवित्रेष्टयः
pavitreṣṭayaḥ |
Vocative |
पवित्रेष्टे
pavitreṣṭe |
पवित्रेष्टी
pavitreṣṭī |
पवित्रेष्टयः
pavitreṣṭayaḥ |
Accusative |
पवित्रेष्टिम्
pavitreṣṭim |
पवित्रेष्टी
pavitreṣṭī |
पवित्रेष्टीः
pavitreṣṭīḥ |
Instrumental |
पवित्रेष्ट्या
pavitreṣṭyā |
पवित्रेष्टिभ्याम्
pavitreṣṭibhyām |
पवित्रेष्टिभिः
pavitreṣṭibhiḥ |
Dative |
पवित्रेष्टये
pavitreṣṭaye पवित्रेष्ट्यै pavitreṣṭyai |
पवित्रेष्टिभ्याम्
pavitreṣṭibhyām |
पवित्रेष्टिभ्यः
pavitreṣṭibhyaḥ |
Ablative |
पवित्रेष्टेः
pavitreṣṭeḥ पवित्रेष्ट्याः pavitreṣṭyāḥ |
पवित्रेष्टिभ्याम्
pavitreṣṭibhyām |
पवित्रेष्टिभ्यः
pavitreṣṭibhyaḥ |
Genitive |
पवित्रेष्टेः
pavitreṣṭeḥ पवित्रेष्ट्याः pavitreṣṭyāḥ |
पवित्रेष्ट्योः
pavitreṣṭyoḥ |
पवित्रेष्टीनाम्
pavitreṣṭīnām |
Locative |
पवित्रेष्टौ
pavitreṣṭau पवित्रेष्ट्याम् pavitreṣṭyām |
पवित्रेष्ट्योः
pavitreṣṭyoḥ |
पवित्रेष्टिषु
pavitreṣṭiṣu |