Sanskrit tools

Sanskrit declension


Declension of पवित्रेष्टिसूत्र pavitreṣṭisūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पवित्रेष्टिसूत्रम् pavitreṣṭisūtram
पवित्रेष्टिसूत्रे pavitreṣṭisūtre
पवित्रेष्टिसूत्राणि pavitreṣṭisūtrāṇi
Vocative पवित्रेष्टिसूत्र pavitreṣṭisūtra
पवित्रेष्टिसूत्रे pavitreṣṭisūtre
पवित्रेष्टिसूत्राणि pavitreṣṭisūtrāṇi
Accusative पवित्रेष्टिसूत्रम् pavitreṣṭisūtram
पवित्रेष्टिसूत्रे pavitreṣṭisūtre
पवित्रेष्टिसूत्राणि pavitreṣṭisūtrāṇi
Instrumental पवित्रेष्टिसूत्रेण pavitreṣṭisūtreṇa
पवित्रेष्टिसूत्राभ्याम् pavitreṣṭisūtrābhyām
पवित्रेष्टिसूत्रैः pavitreṣṭisūtraiḥ
Dative पवित्रेष्टिसूत्राय pavitreṣṭisūtrāya
पवित्रेष्टिसूत्राभ्याम् pavitreṣṭisūtrābhyām
पवित्रेष्टिसूत्रेभ्यः pavitreṣṭisūtrebhyaḥ
Ablative पवित्रेष्टिसूत्रात् pavitreṣṭisūtrāt
पवित्रेष्टिसूत्राभ्याम् pavitreṣṭisūtrābhyām
पवित्रेष्टिसूत्रेभ्यः pavitreṣṭisūtrebhyaḥ
Genitive पवित्रेष्टिसूत्रस्य pavitreṣṭisūtrasya
पवित्रेष्टिसूत्रयोः pavitreṣṭisūtrayoḥ
पवित्रेष्टिसूत्राणाम् pavitreṣṭisūtrāṇām
Locative पवित्रेष्टिसूत्रे pavitreṣṭisūtre
पवित्रेष्टिसूत्रयोः pavitreṣṭisūtrayoḥ
पवित्रेष्टिसूत्रेषु pavitreṣṭisūtreṣu