Sanskrit tools

Sanskrit declension


Declension of पवित्रित pavitrita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पवित्रितः pavitritaḥ
पवित्रितौ pavitritau
पवित्रिताः pavitritāḥ
Vocative पवित्रित pavitrita
पवित्रितौ pavitritau
पवित्रिताः pavitritāḥ
Accusative पवित्रितम् pavitritam
पवित्रितौ pavitritau
पवित्रितान् pavitritān
Instrumental पवित्रितेन pavitritena
पवित्रिताभ्याम् pavitritābhyām
पवित्रितैः pavitritaiḥ
Dative पवित्रिताय pavitritāya
पवित्रिताभ्याम् pavitritābhyām
पवित्रितेभ्यः pavitritebhyaḥ
Ablative पवित्रितात् pavitritāt
पवित्रिताभ्याम् pavitritābhyām
पवित्रितेभ्यः pavitritebhyaḥ
Genitive पवित्रितस्य pavitritasya
पवित्रितयोः pavitritayoḥ
पवित्रितानाम् pavitritānām
Locative पवित्रिते pavitrite
पवित्रितयोः pavitritayoḥ
पवित्रितेषु pavitriteṣu