| Singular | Dual | Plural |
Nominative |
पवित्रिता
pavitritā
|
पवित्रिते
pavitrite
|
पवित्रिताः
pavitritāḥ
|
Vocative |
पवित्रिते
pavitrite
|
पवित्रिते
pavitrite
|
पवित्रिताः
pavitritāḥ
|
Accusative |
पवित्रिताम्
pavitritām
|
पवित्रिते
pavitrite
|
पवित्रिताः
pavitritāḥ
|
Instrumental |
पवित्रितया
pavitritayā
|
पवित्रिताभ्याम्
pavitritābhyām
|
पवित्रिताभिः
pavitritābhiḥ
|
Dative |
पवित्रितायै
pavitritāyai
|
पवित्रिताभ्याम्
pavitritābhyām
|
पवित्रिताभ्यः
pavitritābhyaḥ
|
Ablative |
पवित्रितायाः
pavitritāyāḥ
|
पवित्रिताभ्याम्
pavitritābhyām
|
पवित्रिताभ्यः
pavitritābhyaḥ
|
Genitive |
पवित्रितायाः
pavitritāyāḥ
|
पवित्रितयोः
pavitritayoḥ
|
पवित्रितानाम्
pavitritānām
|
Locative |
पवित्रितायाम्
pavitritāyām
|
पवित्रितयोः
pavitritayoḥ
|
पवित्रितासु
pavitritāsu
|