| Singular | Dual | Plural |
Nominative |
पवित्रितम्
pavitritam
|
पवित्रिते
pavitrite
|
पवित्रितानि
pavitritāni
|
Vocative |
पवित्रित
pavitrita
|
पवित्रिते
pavitrite
|
पवित्रितानि
pavitritāni
|
Accusative |
पवित्रितम्
pavitritam
|
पवित्रिते
pavitrite
|
पवित्रितानि
pavitritāni
|
Instrumental |
पवित्रितेन
pavitritena
|
पवित्रिताभ्याम्
pavitritābhyām
|
पवित्रितैः
pavitritaiḥ
|
Dative |
पवित्रिताय
pavitritāya
|
पवित्रिताभ्याम्
pavitritābhyām
|
पवित्रितेभ्यः
pavitritebhyaḥ
|
Ablative |
पवित्रितात्
pavitritāt
|
पवित्रिताभ्याम्
pavitritābhyām
|
पवित्रितेभ्यः
pavitritebhyaḥ
|
Genitive |
पवित्रितस्य
pavitritasya
|
पवित्रितयोः
pavitritayoḥ
|
पवित्रितानाम्
pavitritānām
|
Locative |
पवित्रिते
pavitrite
|
पवित्रितयोः
pavitritayoḥ
|
पवित्रितेषु
pavitriteṣu
|