| Singular | Dual | Plural |
Nominative |
पवित्रीकृता
pavitrīkṛtā
|
पवित्रीकृते
pavitrīkṛte
|
पवित्रीकृताः
pavitrīkṛtāḥ
|
Vocative |
पवित्रीकृते
pavitrīkṛte
|
पवित्रीकृते
pavitrīkṛte
|
पवित्रीकृताः
pavitrīkṛtāḥ
|
Accusative |
पवित्रीकृताम्
pavitrīkṛtām
|
पवित्रीकृते
pavitrīkṛte
|
पवित्रीकृताः
pavitrīkṛtāḥ
|
Instrumental |
पवित्रीकृतया
pavitrīkṛtayā
|
पवित्रीकृताभ्याम्
pavitrīkṛtābhyām
|
पवित्रीकृताभिः
pavitrīkṛtābhiḥ
|
Dative |
पवित्रीकृतायै
pavitrīkṛtāyai
|
पवित्रीकृताभ्याम्
pavitrīkṛtābhyām
|
पवित्रीकृताभ्यः
pavitrīkṛtābhyaḥ
|
Ablative |
पवित्रीकृतायाः
pavitrīkṛtāyāḥ
|
पवित्रीकृताभ्याम्
pavitrīkṛtābhyām
|
पवित्रीकृताभ्यः
pavitrīkṛtābhyaḥ
|
Genitive |
पवित्रीकृतायाः
pavitrīkṛtāyāḥ
|
पवित्रीकृतयोः
pavitrīkṛtayoḥ
|
पवित्रीकृतानाम्
pavitrīkṛtānām
|
Locative |
पवित्रीकृतायाम्
pavitrīkṛtāyām
|
पवित्रीकृतयोः
pavitrīkṛtayoḥ
|
पवित्रीकृतासु
pavitrīkṛtāsu
|