Singular | Dual | Plural | |
Nominative |
पवरुः
pavaruḥ |
पवरू
pavarū |
पवरवः
pavaravaḥ |
Vocative |
पवरो
pavaro |
पवरू
pavarū |
पवरवः
pavaravaḥ |
Accusative |
पवरुम्
pavarum |
पवरू
pavarū |
पवरून्
pavarūn |
Instrumental |
पवरुणा
pavaruṇā |
पवरुभ्याम्
pavarubhyām |
पवरुभिः
pavarubhiḥ |
Dative |
पवरवे
pavarave |
पवरुभ्याम्
pavarubhyām |
पवरुभ्यः
pavarubhyaḥ |
Ablative |
पवरोः
pavaroḥ |
पवरुभ्याम्
pavarubhyām |
पवरुभ्यः
pavarubhyaḥ |
Genitive |
पवरोः
pavaroḥ |
पवर्वोः
pavarvoḥ |
पवरूणाम्
pavarūṇām |
Locative |
पवरौ
pavarau |
पवर्वोः
pavarvoḥ |
पवरुषु
pavaruṣu |