Singular | Dual | Plural | |
Nominative |
पविमत्
pavimat |
पविमती
pavimatī |
पविमन्ति
pavimanti |
Vocative |
पविमत्
pavimat |
पविमती
pavimatī |
पविमन्ति
pavimanti |
Accusative |
पविमत्
pavimat |
पविमती
pavimatī |
पविमन्ति
pavimanti |
Instrumental |
पविमता
pavimatā |
पविमद्भ्याम्
pavimadbhyām |
पविमद्भिः
pavimadbhiḥ |
Dative |
पविमते
pavimate |
पविमद्भ्याम्
pavimadbhyām |
पविमद्भ्यः
pavimadbhyaḥ |
Ablative |
पविमतः
pavimataḥ |
पविमद्भ्याम्
pavimadbhyām |
पविमद्भ्यः
pavimadbhyaḥ |
Genitive |
पविमतः
pavimataḥ |
पविमतोः
pavimatoḥ |
पविमताम्
pavimatām |
Locative |
पविमति
pavimati |
पविमतोः
pavimatoḥ |
पविमत्सु
pavimatsu |