Sanskrit tools

Sanskrit declension


Declension of पविमत् pavimat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पविमत् pavimat
पविमती pavimatī
पविमन्ति pavimanti
Vocative पविमत् pavimat
पविमती pavimatī
पविमन्ति pavimanti
Accusative पविमत् pavimat
पविमती pavimatī
पविमन्ति pavimanti
Instrumental पविमता pavimatā
पविमद्भ्याम् pavimadbhyām
पविमद्भिः pavimadbhiḥ
Dative पविमते pavimate
पविमद्भ्याम् pavimadbhyām
पविमद्भ्यः pavimadbhyaḥ
Ablative पविमतः pavimataḥ
पविमद्भ्याम् pavimadbhyām
पविमद्भ्यः pavimadbhyaḥ
Genitive पविमतः pavimataḥ
पविमतोः pavimatoḥ
पविमताम् pavimatām
Locative पविमति pavimati
पविमतोः pavimatoḥ
पविमत्सु pavimatsu