Singular | Dual | Plural | |
Nominative |
पवीरम्
pavīram |
पवीरे
pavīre |
पवीराणि
pavīrāṇi |
Vocative |
पवीर
pavīra |
पवीरे
pavīre |
पवीराणि
pavīrāṇi |
Accusative |
पवीरम्
pavīram |
पवीरे
pavīre |
पवीराणि
pavīrāṇi |
Instrumental |
पवीरेण
pavīreṇa |
पवीराभ्याम्
pavīrābhyām |
पवीरैः
pavīraiḥ |
Dative |
पवीराय
pavīrāya |
पवीराभ्याम्
pavīrābhyām |
पवीरेभ्यः
pavīrebhyaḥ |
Ablative |
पवीरात्
pavīrāt |
पवीराभ्याम्
pavīrābhyām |
पवीरेभ्यः
pavīrebhyaḥ |
Genitive |
पवीरस्य
pavīrasya |
पवीरयोः
pavīrayoḥ |
पवीराणाम्
pavīrāṇām |
Locative |
पवीरे
pavīre |
पवीरयोः
pavīrayoḥ |
पवीरेषु
pavīreṣu |