Sanskrit tools

Sanskrit declension


Declension of पश्या paśyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्या paśyā
पश्ये paśye
पश्याः paśyāḥ
Vocative पश्ये paśye
पश्ये paśye
पश्याः paśyāḥ
Accusative पश्याम् paśyām
पश्ये paśye
पश्याः paśyāḥ
Instrumental पश्यया paśyayā
पश्याभ्याम् paśyābhyām
पश्याभिः paśyābhiḥ
Dative पश्यायै paśyāyai
पश्याभ्याम् paśyābhyām
पश्याभ्यः paśyābhyaḥ
Ablative पश्यायाः paśyāyāḥ
पश्याभ्याम् paśyābhyām
पश्याभ्यः paśyābhyaḥ
Genitive पश्यायाः paśyāyāḥ
पश्ययोः paśyayoḥ
पश्यानाम् paśyānām
Locative पश्यायाम् paśyāyām
पश्ययोः paśyayoḥ
पश्यासु paśyāsu