Sanskrit tools

Sanskrit declension


Declension of पश्यतोहर paśyatohara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्यतोहरः paśyatoharaḥ
पश्यतोहरौ paśyatoharau
पश्यतोहराः paśyatoharāḥ
Vocative पश्यतोहर paśyatohara
पश्यतोहरौ paśyatoharau
पश्यतोहराः paśyatoharāḥ
Accusative पश्यतोहरम् paśyatoharam
पश्यतोहरौ paśyatoharau
पश्यतोहरान् paśyatoharān
Instrumental पश्यतोहरेण paśyatohareṇa
पश्यतोहराभ्याम् paśyatoharābhyām
पश्यतोहरैः paśyatoharaiḥ
Dative पश्यतोहराय paśyatoharāya
पश्यतोहराभ्याम् paśyatoharābhyām
पश्यतोहरेभ्यः paśyatoharebhyaḥ
Ablative पश्यतोहरात् paśyatoharāt
पश्यतोहराभ्याम् paśyatoharābhyām
पश्यतोहरेभ्यः paśyatoharebhyaḥ
Genitive पश्यतोहरस्य paśyatoharasya
पश्यतोहरयोः paśyatoharayoḥ
पश्यतोहराणाम् paśyatoharāṇām
Locative पश्यतोहरे paśyatohare
पश्यतोहरयोः paśyatoharayoḥ
पश्यतोहरेषु paśyatohareṣu