Sanskrit tools

Sanskrit declension


Declension of पश्यतोहरा paśyatoharā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्यतोहरा paśyatoharā
पश्यतोहरे paśyatohare
पश्यतोहराः paśyatoharāḥ
Vocative पश्यतोहरे paśyatohare
पश्यतोहरे paśyatohare
पश्यतोहराः paśyatoharāḥ
Accusative पश्यतोहराम् paśyatoharām
पश्यतोहरे paśyatohare
पश्यतोहराः paśyatoharāḥ
Instrumental पश्यतोहरया paśyatoharayā
पश्यतोहराभ्याम् paśyatoharābhyām
पश्यतोहराभिः paśyatoharābhiḥ
Dative पश्यतोहरायै paśyatoharāyai
पश्यतोहराभ्याम् paśyatoharābhyām
पश्यतोहराभ्यः paśyatoharābhyaḥ
Ablative पश्यतोहरायाः paśyatoharāyāḥ
पश्यतोहराभ्याम् paśyatoharābhyām
पश्यतोहराभ्यः paśyatoharābhyaḥ
Genitive पश्यतोहरायाः paśyatoharāyāḥ
पश्यतोहरयोः paśyatoharayoḥ
पश्यतोहराणाम् paśyatoharāṇām
Locative पश्यतोहरायाम् paśyatoharāyām
पश्यतोहरयोः paśyatoharayoḥ
पश्यतोहरासु paśyatoharāsu