Sanskrit tools

Sanskrit declension


Declension of पश्यत paśyata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्यतः paśyataḥ
पश्यतौ paśyatau
पश्यताः paśyatāḥ
Vocative पश्यत paśyata
पश्यतौ paśyatau
पश्यताः paśyatāḥ
Accusative पश्यतम् paśyatam
पश्यतौ paśyatau
पश्यतान् paśyatān
Instrumental पश्यतेन paśyatena
पश्यताभ्याम् paśyatābhyām
पश्यतैः paśyataiḥ
Dative पश्यताय paśyatāya
पश्यताभ्याम् paśyatābhyām
पश्यतेभ्यः paśyatebhyaḥ
Ablative पश्यतात् paśyatāt
पश्यताभ्याम् paśyatābhyām
पश्यतेभ्यः paśyatebhyaḥ
Genitive पश्यतस्य paśyatasya
पश्यतयोः paśyatayoḥ
पश्यतानाम् paśyatānām
Locative पश्यते paśyate
पश्यतयोः paśyatayoḥ
पश्यतेषु paśyateṣu