Singular | Dual | Plural | |
Nominative |
पश्यता
paśyatā |
पश्यते
paśyate |
पश्यताः
paśyatāḥ |
Vocative |
पश्यते
paśyate |
पश्यते
paśyate |
पश्यताः
paśyatāḥ |
Accusative |
पश्यताम्
paśyatām |
पश्यते
paśyate |
पश्यताः
paśyatāḥ |
Instrumental |
पश्यतया
paśyatayā |
पश्यताभ्याम्
paśyatābhyām |
पश्यताभिः
paśyatābhiḥ |
Dative |
पश्यतायै
paśyatāyai |
पश्यताभ्याम्
paśyatābhyām |
पश्यताभ्यः
paśyatābhyaḥ |
Ablative |
पश्यतायाः
paśyatāyāḥ |
पश्यताभ्याम्
paśyatābhyām |
पश्यताभ्यः
paśyatābhyaḥ |
Genitive |
पश्यतायाः
paśyatāyāḥ |
पश्यतयोः
paśyatayoḥ |
पश्यतानाम्
paśyatānām |
Locative |
पश्यतायाम्
paśyatāyām |
पश्यतयोः
paśyatayoḥ |
पश्यतासु
paśyatāsu |