Sanskrit tools

Sanskrit declension


Declension of पश्यता paśyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्यता paśyatā
पश्यते paśyate
पश्यताः paśyatāḥ
Vocative पश्यते paśyate
पश्यते paśyate
पश्यताः paśyatāḥ
Accusative पश्यताम् paśyatām
पश्यते paśyate
पश्यताः paśyatāḥ
Instrumental पश्यतया paśyatayā
पश्यताभ्याम् paśyatābhyām
पश्यताभिः paśyatābhiḥ
Dative पश्यतायै paśyatāyai
पश्यताभ्याम् paśyatābhyām
पश्यताभ्यः paśyatābhyaḥ
Ablative पश्यतायाः paśyatāyāḥ
पश्यताभ्याम् paśyatābhyām
पश्यताभ्यः paśyatābhyaḥ
Genitive पश्यतायाः paśyatāyāḥ
पश्यतयोः paśyatayoḥ
पश्यतानाम् paśyatānām
Locative पश्यतायाम् paśyatāyām
पश्यतयोः paśyatayoḥ
पश्यतासु paśyatāsu