Singular | Dual | Plural | |
Nominative |
पशव्या
paśavyā |
पशव्ये
paśavye |
पशव्याः
paśavyāḥ |
Vocative |
पशव्ये
paśavye |
पशव्ये
paśavye |
पशव्याः
paśavyāḥ |
Accusative |
पशव्याम्
paśavyām |
पशव्ये
paśavye |
पशव्याः
paśavyāḥ |
Instrumental |
पशव्यया
paśavyayā |
पशव्याभ्याम्
paśavyābhyām |
पशव्याभिः
paśavyābhiḥ |
Dative |
पशव्यायै
paśavyāyai |
पशव्याभ्याम्
paśavyābhyām |
पशव्याभ्यः
paśavyābhyaḥ |
Ablative |
पशव्यायाः
paśavyāyāḥ |
पशव्याभ्याम्
paśavyābhyām |
पशव्याभ्यः
paśavyābhyaḥ |
Genitive |
पशव्यायाः
paśavyāyāḥ |
पशव्ययोः
paśavyayoḥ |
पशव्यानाम्
paśavyānām |
Locative |
पशव्यायाम्
paśavyāyām |
पशव्ययोः
paśavyayoḥ |
पशव्यासु
paśavyāsu |