Sanskrit tools

Sanskrit declension


Declension of पशव्यतम paśavyatama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशव्यतमः paśavyatamaḥ
पशव्यतमौ paśavyatamau
पशव्यतमाः paśavyatamāḥ
Vocative पशव्यतम paśavyatama
पशव्यतमौ paśavyatamau
पशव्यतमाः paśavyatamāḥ
Accusative पशव्यतमम् paśavyatamam
पशव्यतमौ paśavyatamau
पशव्यतमान् paśavyatamān
Instrumental पशव्यतमेन paśavyatamena
पशव्यतमाभ्याम् paśavyatamābhyām
पशव्यतमैः paśavyatamaiḥ
Dative पशव्यतमाय paśavyatamāya
पशव्यतमाभ्याम् paśavyatamābhyām
पशव्यतमेभ्यः paśavyatamebhyaḥ
Ablative पशव्यतमात् paśavyatamāt
पशव्यतमाभ्याम् paśavyatamābhyām
पशव्यतमेभ्यः paśavyatamebhyaḥ
Genitive पशव्यतमस्य paśavyatamasya
पशव्यतमयोः paśavyatamayoḥ
पशव्यतमानाम् paśavyatamānām
Locative पशव्यतमे paśavyatame
पशव्यतमयोः paśavyatamayoḥ
पशव्यतमेषु paśavyatameṣu