| Singular | Dual | Plural |
Nominative |
पशव्यतमः
paśavyatamaḥ
|
पशव्यतमौ
paśavyatamau
|
पशव्यतमाः
paśavyatamāḥ
|
Vocative |
पशव्यतम
paśavyatama
|
पशव्यतमौ
paśavyatamau
|
पशव्यतमाः
paśavyatamāḥ
|
Accusative |
पशव्यतमम्
paśavyatamam
|
पशव्यतमौ
paśavyatamau
|
पशव्यतमान्
paśavyatamān
|
Instrumental |
पशव्यतमेन
paśavyatamena
|
पशव्यतमाभ्याम्
paśavyatamābhyām
|
पशव्यतमैः
paśavyatamaiḥ
|
Dative |
पशव्यतमाय
paśavyatamāya
|
पशव्यतमाभ्याम्
paśavyatamābhyām
|
पशव्यतमेभ्यः
paśavyatamebhyaḥ
|
Ablative |
पशव्यतमात्
paśavyatamāt
|
पशव्यतमाभ्याम्
paśavyatamābhyām
|
पशव्यतमेभ्यः
paśavyatamebhyaḥ
|
Genitive |
पशव्यतमस्य
paśavyatamasya
|
पशव्यतमयोः
paśavyatamayoḥ
|
पशव्यतमानाम्
paśavyatamānām
|
Locative |
पशव्यतमे
paśavyatame
|
पशव्यतमयोः
paśavyatamayoḥ
|
पशव्यतमेषु
paśavyatameṣu
|