| Singular | Dual | Plural |
Nominative |
पशव्यतमा
paśavyatamā
|
पशव्यतमे
paśavyatame
|
पशव्यतमाः
paśavyatamāḥ
|
Vocative |
पशव्यतमे
paśavyatame
|
पशव्यतमे
paśavyatame
|
पशव्यतमाः
paśavyatamāḥ
|
Accusative |
पशव्यतमाम्
paśavyatamām
|
पशव्यतमे
paśavyatame
|
पशव्यतमाः
paśavyatamāḥ
|
Instrumental |
पशव्यतमया
paśavyatamayā
|
पशव्यतमाभ्याम्
paśavyatamābhyām
|
पशव्यतमाभिः
paśavyatamābhiḥ
|
Dative |
पशव्यतमायै
paśavyatamāyai
|
पशव्यतमाभ्याम्
paśavyatamābhyām
|
पशव्यतमाभ्यः
paśavyatamābhyaḥ
|
Ablative |
पशव्यतमायाः
paśavyatamāyāḥ
|
पशव्यतमाभ्याम्
paśavyatamābhyām
|
पशव्यतमाभ्यः
paśavyatamābhyaḥ
|
Genitive |
पशव्यतमायाः
paśavyatamāyāḥ
|
पशव्यतमयोः
paśavyatamayoḥ
|
पशव्यतमानाम्
paśavyatamānām
|
Locative |
पशव्यतमायाम्
paśavyatamāyām
|
पशव्यतमयोः
paśavyatamayoḥ
|
पशव्यतमासु
paśavyatamāsu
|