Sanskrit tools

Sanskrit declension


Declension of पशव्यतमा paśavyatamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशव्यतमा paśavyatamā
पशव्यतमे paśavyatame
पशव्यतमाः paśavyatamāḥ
Vocative पशव्यतमे paśavyatame
पशव्यतमे paśavyatame
पशव्यतमाः paśavyatamāḥ
Accusative पशव्यतमाम् paśavyatamām
पशव्यतमे paśavyatame
पशव्यतमाः paśavyatamāḥ
Instrumental पशव्यतमया paśavyatamayā
पशव्यतमाभ्याम् paśavyatamābhyām
पशव्यतमाभिः paśavyatamābhiḥ
Dative पशव्यतमायै paśavyatamāyai
पशव्यतमाभ्याम् paśavyatamābhyām
पशव्यतमाभ्यः paśavyatamābhyaḥ
Ablative पशव्यतमायाः paśavyatamāyāḥ
पशव्यतमाभ्याम् paśavyatamābhyām
पशव्यतमाभ्यः paśavyatamābhyaḥ
Genitive पशव्यतमायाः paśavyatamāyāḥ
पशव्यतमयोः paśavyatamayoḥ
पशव्यतमानाम् paśavyatamānām
Locative पशव्यतमायाम् paśavyatamāyām
पशव्यतमयोः paśavyatamayoḥ
पशव्यतमासु paśavyatamāsu