| Singular | Dual | Plural |
Nominative |
पशव्यवाहना
paśavyavāhanā
|
पशव्यवाहने
paśavyavāhane
|
पशव्यवाहनाः
paśavyavāhanāḥ
|
Vocative |
पशव्यवाहने
paśavyavāhane
|
पशव्यवाहने
paśavyavāhane
|
पशव्यवाहनाः
paśavyavāhanāḥ
|
Accusative |
पशव्यवाहनाम्
paśavyavāhanām
|
पशव्यवाहने
paśavyavāhane
|
पशव्यवाहनाः
paśavyavāhanāḥ
|
Instrumental |
पशव्यवाहनया
paśavyavāhanayā
|
पशव्यवाहनाभ्याम्
paśavyavāhanābhyām
|
पशव्यवाहनाभिः
paśavyavāhanābhiḥ
|
Dative |
पशव्यवाहनायै
paśavyavāhanāyai
|
पशव्यवाहनाभ्याम्
paśavyavāhanābhyām
|
पशव्यवाहनाभ्यः
paśavyavāhanābhyaḥ
|
Ablative |
पशव्यवाहनायाः
paśavyavāhanāyāḥ
|
पशव्यवाहनाभ्याम्
paśavyavāhanābhyām
|
पशव्यवाहनाभ्यः
paśavyavāhanābhyaḥ
|
Genitive |
पशव्यवाहनायाः
paśavyavāhanāyāḥ
|
पशव्यवाहनयोः
paśavyavāhanayoḥ
|
पशव्यवाहनानाम्
paśavyavāhanānām
|
Locative |
पशव्यवाहनायाम्
paśavyavāhanāyām
|
पशव्यवाहनयोः
paśavyavāhanayoḥ
|
पशव्यवाहनासु
paśavyavāhanāsu
|