| Singular | Dual | Plural |
Nominative |
पशव्यवाहनम्
paśavyavāhanam
|
पशव्यवाहने
paśavyavāhane
|
पशव्यवाहनानि
paśavyavāhanāni
|
Vocative |
पशव्यवाहन
paśavyavāhana
|
पशव्यवाहने
paśavyavāhane
|
पशव्यवाहनानि
paśavyavāhanāni
|
Accusative |
पशव्यवाहनम्
paśavyavāhanam
|
पशव्यवाहने
paśavyavāhane
|
पशव्यवाहनानि
paśavyavāhanāni
|
Instrumental |
पशव्यवाहनेन
paśavyavāhanena
|
पशव्यवाहनाभ्याम्
paśavyavāhanābhyām
|
पशव्यवाहनैः
paśavyavāhanaiḥ
|
Dative |
पशव्यवाहनाय
paśavyavāhanāya
|
पशव्यवाहनाभ्याम्
paśavyavāhanābhyām
|
पशव्यवाहनेभ्यः
paśavyavāhanebhyaḥ
|
Ablative |
पशव्यवाहनात्
paśavyavāhanāt
|
पशव्यवाहनाभ्याम्
paśavyavāhanābhyām
|
पशव्यवाहनेभ्यः
paśavyavāhanebhyaḥ
|
Genitive |
पशव्यवाहनस्य
paśavyavāhanasya
|
पशव्यवाहनयोः
paśavyavāhanayoḥ
|
पशव्यवाहनानाम्
paśavyavāhanānām
|
Locative |
पशव्यवाहने
paśavyavāhane
|
पशव्यवाहनयोः
paśavyavāhanayoḥ
|
पशव्यवाहनेषु
paśavyavāhaneṣu
|