Singular | Dual | Plural | |
Nominative |
पशुकर्म
paśukarma |
पशुकर्मणी
paśukarmaṇī |
पशुकर्माणि
paśukarmāṇi |
Vocative |
पशुकर्म
paśukarma पशुकर्मन् paśukarman |
पशुकर्मणी
paśukarmaṇī |
पशुकर्माणि
paśukarmāṇi |
Accusative |
पशुकर्म
paśukarma |
पशुकर्मणी
paśukarmaṇī |
पशुकर्माणि
paśukarmāṇi |
Instrumental |
पशुकर्मणा
paśukarmaṇā |
पशुकर्मभ्याम्
paśukarmabhyām |
पशुकर्मभिः
paśukarmabhiḥ |
Dative |
पशुकर्मणे
paśukarmaṇe |
पशुकर्मभ्याम्
paśukarmabhyām |
पशुकर्मभ्यः
paśukarmabhyaḥ |
Ablative |
पशुकर्मणः
paśukarmaṇaḥ |
पशुकर्मभ्याम्
paśukarmabhyām |
पशुकर्मभ्यः
paśukarmabhyaḥ |
Genitive |
पशुकर्मणः
paśukarmaṇaḥ |
पशुकर्मणोः
paśukarmaṇoḥ |
पशुकर्मणाम्
paśukarmaṇām |
Locative |
पशुकर्मणि
paśukarmaṇi |
पशुकर्मणोः
paśukarmaṇoḥ |
पशुकर्मसु
paśukarmasu |