Sanskrit tools

Sanskrit declension


Declension of पशुकल्प paśukalpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुकल्पः paśukalpaḥ
पशुकल्पौ paśukalpau
पशुकल्पाः paśukalpāḥ
Vocative पशुकल्प paśukalpa
पशुकल्पौ paśukalpau
पशुकल्पाः paśukalpāḥ
Accusative पशुकल्पम् paśukalpam
पशुकल्पौ paśukalpau
पशुकल्पान् paśukalpān
Instrumental पशुकल्पेन paśukalpena
पशुकल्पाभ्याम् paśukalpābhyām
पशुकल्पैः paśukalpaiḥ
Dative पशुकल्पाय paśukalpāya
पशुकल्पाभ्याम् paśukalpābhyām
पशुकल्पेभ्यः paśukalpebhyaḥ
Ablative पशुकल्पात् paśukalpāt
पशुकल्पाभ्याम् paśukalpābhyām
पशुकल्पेभ्यः paśukalpebhyaḥ
Genitive पशुकल्पस्य paśukalpasya
पशुकल्पयोः paśukalpayoḥ
पशुकल्पानाम् paśukalpānām
Locative पशुकल्पे paśukalpe
पशुकल्पयोः paśukalpayoḥ
पशुकल्पेषु paśukalpeṣu