Singular | Dual | Plural | |
Nominative |
पशुकामा
paśukāmā |
पशुकामे
paśukāme |
पशुकामाः
paśukāmāḥ |
Vocative |
पशुकामे
paśukāme |
पशुकामे
paśukāme |
पशुकामाः
paśukāmāḥ |
Accusative |
पशुकामाम्
paśukāmām |
पशुकामे
paśukāme |
पशुकामाः
paśukāmāḥ |
Instrumental |
पशुकामया
paśukāmayā |
पशुकामाभ्याम्
paśukāmābhyām |
पशुकामाभिः
paśukāmābhiḥ |
Dative |
पशुकामायै
paśukāmāyai |
पशुकामाभ्याम्
paśukāmābhyām |
पशुकामाभ्यः
paśukāmābhyaḥ |
Ablative |
पशुकामायाः
paśukāmāyāḥ |
पशुकामाभ्याम्
paśukāmābhyām |
पशुकामाभ्यः
paśukāmābhyaḥ |
Genitive |
पशुकामायाः
paśukāmāyāḥ |
पशुकामयोः
paśukāmayoḥ |
पशुकामानाम्
paśukāmānām |
Locative |
पशुकामायाम्
paśukāmāyām |
पशुकामयोः
paśukāmayoḥ |
पशुकामासु
paśukāmāsu |