Singular | Dual | Plural | |
Nominative |
पशुकॢप्तिः
paśukḷptiḥ |
पशुकॢप्ती
paśukḷptī |
पशुकॢप्तयः
paśukḷptayaḥ |
Vocative |
पशुकॢप्ते
paśukḷpte |
पशुकॢप्ती
paśukḷptī |
पशुकॢप्तयः
paśukḷptayaḥ |
Accusative |
पशुकॢप्तिम्
paśukḷptim |
पशुकॢप्ती
paśukḷptī |
पशुकॢप्तीः
paśukḷptīḥ |
Instrumental |
पशुकॢप्त्या
paśukḷptyā |
पशुकॢप्तिभ्याम्
paśukḷptibhyām |
पशुकॢप्तिभिः
paśukḷptibhiḥ |
Dative |
पशुकॢप्तये
paśukḷptaye पशुकॢप्त्यै paśukḷptyai |
पशुकॢप्तिभ्याम्
paśukḷptibhyām |
पशुकॢप्तिभ्यः
paśukḷptibhyaḥ |
Ablative |
पशुकॢप्तेः
paśukḷpteḥ पशुकॢप्त्याः paśukḷptyāḥ |
पशुकॢप्तिभ्याम्
paśukḷptibhyām |
पशुकॢप्तिभ्यः
paśukḷptibhyaḥ |
Genitive |
पशुकॢप्तेः
paśukḷpteḥ पशुकॢप्त्याः paśukḷptyāḥ |
पशुकॢप्त्योः
paśukḷptyoḥ |
पशुकॢप्तीनाम्
paśukḷptīnām |
Locative |
पशुकॢप्तौ
paśukḷptau पशुकॢप्त्याम् paśukḷptyām |
पशुकॢप्त्योः
paśukḷptyoḥ |
पशुकॢप्तिषु
paśukḷptiṣu |