Sanskrit tools

Sanskrit declension


Declension of पशुकॢप्ति paśukḷpti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुकॢप्तिः paśukḷptiḥ
पशुकॢप्ती paśukḷptī
पशुकॢप्तयः paśukḷptayaḥ
Vocative पशुकॢप्ते paśukḷpte
पशुकॢप्ती paśukḷptī
पशुकॢप्तयः paśukḷptayaḥ
Accusative पशुकॢप्तिम् paśukḷptim
पशुकॢप्ती paśukḷptī
पशुकॢप्तीः paśukḷptīḥ
Instrumental पशुकॢप्त्या paśukḷptyā
पशुकॢप्तिभ्याम् paśukḷptibhyām
पशुकॢप्तिभिः paśukḷptibhiḥ
Dative पशुकॢप्तये paśukḷptaye
पशुकॢप्त्यै paśukḷptyai
पशुकॢप्तिभ्याम् paśukḷptibhyām
पशुकॢप्तिभ्यः paśukḷptibhyaḥ
Ablative पशुकॢप्तेः paśukḷpteḥ
पशुकॢप्त्याः paśukḷptyāḥ
पशुकॢप्तिभ्याम् paśukḷptibhyām
पशुकॢप्तिभ्यः paśukḷptibhyaḥ
Genitive पशुकॢप्तेः paśukḷpteḥ
पशुकॢप्त्याः paśukḷptyāḥ
पशुकॢप्त्योः paśukḷptyoḥ
पशुकॢप्तीनाम् paśukḷptīnām
Locative पशुकॢप्तौ paśukḷptau
पशुकॢप्त्याम् paśukḷptyām
पशुकॢप्त्योः paśukḷptyoḥ
पशुकॢप्तिषु paśukḷptiṣu