Sanskrit tools

Sanskrit declension


Declension of पशुगण paśugaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुगणः paśugaṇaḥ
पशुगणौ paśugaṇau
पशुगणाः paśugaṇāḥ
Vocative पशुगण paśugaṇa
पशुगणौ paśugaṇau
पशुगणाः paśugaṇāḥ
Accusative पशुगणम् paśugaṇam
पशुगणौ paśugaṇau
पशुगणान् paśugaṇān
Instrumental पशुगणेन paśugaṇena
पशुगणाभ्याम् paśugaṇābhyām
पशुगणैः paśugaṇaiḥ
Dative पशुगणाय paśugaṇāya
पशुगणाभ्याम् paśugaṇābhyām
पशुगणेभ्यः paśugaṇebhyaḥ
Ablative पशुगणात् paśugaṇāt
पशुगणाभ्याम् paśugaṇābhyām
पशुगणेभ्यः paśugaṇebhyaḥ
Genitive पशुगणस्य paśugaṇasya
पशुगणयोः paśugaṇayoḥ
पशुगणानाम् paśugaṇānām
Locative पशुगणे paśugaṇe
पशुगणयोः paśugaṇayoḥ
पशुगणेषु paśugaṇeṣu