| Singular | Dual | Plural |
Nominative |
पशुघातः
paśughātaḥ
|
पशुघातौ
paśughātau
|
पशुघाताः
paśughātāḥ
|
Vocative |
पशुघात
paśughāta
|
पशुघातौ
paśughātau
|
पशुघाताः
paśughātāḥ
|
Accusative |
पशुघातम्
paśughātam
|
पशुघातौ
paśughātau
|
पशुघातान्
paśughātān
|
Instrumental |
पशुघातेन
paśughātena
|
पशुघाताभ्याम्
paśughātābhyām
|
पशुघातैः
paśughātaiḥ
|
Dative |
पशुघाताय
paśughātāya
|
पशुघाताभ्याम्
paśughātābhyām
|
पशुघातेभ्यः
paśughātebhyaḥ
|
Ablative |
पशुघातात्
paśughātāt
|
पशुघाताभ्याम्
paśughātābhyām
|
पशुघातेभ्यः
paśughātebhyaḥ
|
Genitive |
पशुघातस्य
paśughātasya
|
पशुघातयोः
paśughātayoḥ
|
पशुघातानाम्
paśughātānām
|
Locative |
पशुघाते
paśughāte
|
पशुघातयोः
paśughātayoḥ
|
पशुघातेषु
paśughāteṣu
|