Sanskrit tools

Sanskrit declension


Declension of पशुघात paśughāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुघातः paśughātaḥ
पशुघातौ paśughātau
पशुघाताः paśughātāḥ
Vocative पशुघात paśughāta
पशुघातौ paśughātau
पशुघाताः paśughātāḥ
Accusative पशुघातम् paśughātam
पशुघातौ paśughātau
पशुघातान् paśughātān
Instrumental पशुघातेन paśughātena
पशुघाताभ्याम् paśughātābhyām
पशुघातैः paśughātaiḥ
Dative पशुघाताय paśughātāya
पशुघाताभ्याम् paśughātābhyām
पशुघातेभ्यः paśughātebhyaḥ
Ablative पशुघातात् paśughātāt
पशुघाताभ्याम् paśughātābhyām
पशुघातेभ्यः paśughātebhyaḥ
Genitive पशुघातस्य paśughātasya
पशुघातयोः paśughātayoḥ
पशुघातानाम् paśughātānām
Locative पशुघाते paśughāte
पशुघातयोः paśughātayoḥ
पशुघातेषु paśughāteṣu