Singular | Dual | Plural | |
Nominative |
पशुघ्नः
paśughnaḥ |
पशुघ्नौ
paśughnau |
पशुघ्नाः
paśughnāḥ |
Vocative |
पशुघ्न
paśughna |
पशुघ्नौ
paśughnau |
पशुघ्नाः
paśughnāḥ |
Accusative |
पशुघ्नम्
paśughnam |
पशुघ्नौ
paśughnau |
पशुघ्नान्
paśughnān |
Instrumental |
पशुघ्नेन
paśughnena |
पशुघ्नाभ्याम्
paśughnābhyām |
पशुघ्नैः
paśughnaiḥ |
Dative |
पशुघ्नाय
paśughnāya |
पशुघ्नाभ्याम्
paśughnābhyām |
पशुघ्नेभ्यः
paśughnebhyaḥ |
Ablative |
पशुघ्नात्
paśughnāt |
पशुघ्नाभ्याम्
paśughnābhyām |
पशुघ्नेभ्यः
paśughnebhyaḥ |
Genitive |
पशुघ्नस्य
paśughnasya |
पशुघ्नयोः
paśughnayoḥ |
पशुघ्नानाम्
paśughnānām |
Locative |
पशुघ्ने
paśughne |
पशुघ्नयोः
paśughnayoḥ |
पशुघ्नेषु
paśughneṣu |