Sanskrit tools

Sanskrit declension


Declension of पशुघ्न paśughna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुघ्नः paśughnaḥ
पशुघ्नौ paśughnau
पशुघ्नाः paśughnāḥ
Vocative पशुघ्न paśughna
पशुघ्नौ paśughnau
पशुघ्नाः paśughnāḥ
Accusative पशुघ्नम् paśughnam
पशुघ्नौ paśughnau
पशुघ्नान् paśughnān
Instrumental पशुघ्नेन paśughnena
पशुघ्नाभ्याम् paśughnābhyām
पशुघ्नैः paśughnaiḥ
Dative पशुघ्नाय paśughnāya
पशुघ्नाभ्याम् paśughnābhyām
पशुघ्नेभ्यः paśughnebhyaḥ
Ablative पशुघ्नात् paśughnāt
पशुघ्नाभ्याम् paśughnābhyām
पशुघ्नेभ्यः paśughnebhyaḥ
Genitive पशुघ्नस्य paśughnasya
पशुघ्नयोः paśughnayoḥ
पशुघ्नानाम् paśughnānām
Locative पशुघ्ने paśughne
पशुघ्नयोः paśughnayoḥ
पशुघ्नेषु paśughneṣu