Singular | Dual | Plural | |
Nominative |
पशुघ्ना
paśughnā |
पशुघ्ने
paśughne |
पशुघ्नाः
paśughnāḥ |
Vocative |
पशुघ्ने
paśughne |
पशुघ्ने
paśughne |
पशुघ्नाः
paśughnāḥ |
Accusative |
पशुघ्नाम्
paśughnām |
पशुघ्ने
paśughne |
पशुघ्नाः
paśughnāḥ |
Instrumental |
पशुघ्नया
paśughnayā |
पशुघ्नाभ्याम्
paśughnābhyām |
पशुघ्नाभिः
paśughnābhiḥ |
Dative |
पशुघ्नायै
paśughnāyai |
पशुघ्नाभ्याम्
paśughnābhyām |
पशुघ्नाभ्यः
paśughnābhyaḥ |
Ablative |
पशुघ्नायाः
paśughnāyāḥ |
पशुघ्नाभ्याम्
paśughnābhyām |
पशुघ्नाभ्यः
paśughnābhyaḥ |
Genitive |
पशुघ्नायाः
paśughnāyāḥ |
पशुघ्नयोः
paśughnayoḥ |
पशुघ्नानाम्
paśughnānām |
Locative |
पशुघ्नायाम्
paśughnāyām |
पशुघ्नयोः
paśughnayoḥ |
पशुघ्नासु
paśughnāsu |