Sanskrit tools

Sanskrit declension


Declension of पशुघ्ना paśughnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुघ्ना paśughnā
पशुघ्ने paśughne
पशुघ्नाः paśughnāḥ
Vocative पशुघ्ने paśughne
पशुघ्ने paśughne
पशुघ्नाः paśughnāḥ
Accusative पशुघ्नाम् paśughnām
पशुघ्ने paśughne
पशुघ्नाः paśughnāḥ
Instrumental पशुघ्नया paśughnayā
पशुघ्नाभ्याम् paśughnābhyām
पशुघ्नाभिः paśughnābhiḥ
Dative पशुघ्नायै paśughnāyai
पशुघ्नाभ्याम् paśughnābhyām
पशुघ्नाभ्यः paśughnābhyaḥ
Ablative पशुघ्नायाः paśughnāyāḥ
पशुघ्नाभ्याम् paśughnābhyām
पशुघ्नाभ्यः paśughnābhyaḥ
Genitive पशुघ्नायाः paśughnāyāḥ
पशुघ्नयोः paśughnayoḥ
पशुघ्नानाम् paśughnānām
Locative पशुघ्नायाम् paśughnāyām
पशुघ्नयोः paśughnayoḥ
पशुघ्नासु paśughnāsu