Singular | Dual | Plural | |
Nominative |
पशुचित्
paśucit |
पशुचितौ
paśucitau |
पशुचितः
paśucitaḥ |
Vocative |
पशुचित्
paśucit |
पशुचितौ
paśucitau |
पशुचितः
paśucitaḥ |
Accusative |
पशुचितम्
paśucitam |
पशुचितौ
paśucitau |
पशुचितः
paśucitaḥ |
Instrumental |
पशुचिता
paśucitā |
पशुचिद्भ्याम्
paśucidbhyām |
पशुचिद्भिः
paśucidbhiḥ |
Dative |
पशुचिते
paśucite |
पशुचिद्भ्याम्
paśucidbhyām |
पशुचिद्भ्यः
paśucidbhyaḥ |
Ablative |
पशुचितः
paśucitaḥ |
पशुचिद्भ्याम्
paśucidbhyām |
पशुचिद्भ्यः
paśucidbhyaḥ |
Genitive |
पशुचितः
paśucitaḥ |
पशुचितोः
paśucitoḥ |
पशुचिताम्
paśucitām |
Locative |
पशुचिति
paśuciti |
पशुचितोः
paśucitoḥ |
पशुचित्सु
paśucitsu |