Sanskrit tools

Sanskrit declension


Declension of पशुचित् paśucit, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative पशुचित् paśucit
पशुचिती paśucitī
पशुचिन्ति paśucinti
Vocative पशुचित् paśucit
पशुचिती paśucitī
पशुचिन्ति paśucinti
Accusative पशुचित् paśucit
पशुचिती paśucitī
पशुचिन्ति paśucinti
Instrumental पशुचिता paśucitā
पशुचिद्भ्याम् paśucidbhyām
पशुचिद्भिः paśucidbhiḥ
Dative पशुचिते paśucite
पशुचिद्भ्याम् paśucidbhyām
पशुचिद्भ्यः paśucidbhyaḥ
Ablative पशुचितः paśucitaḥ
पशुचिद्भ्याम् paśucidbhyām
पशुचिद्भ्यः paśucidbhyaḥ
Genitive पशुचितः paśucitaḥ
पशुचितोः paśucitoḥ
पशुचिताम् paśucitām
Locative पशुचिति paśuciti
पशुचितोः paśucitoḥ
पशुचित्सु paśucitsu