| Singular | Dual | Plural |
Nominative |
पशुजननः
paśujananaḥ
|
पशुजननौ
paśujananau
|
पशुजननाः
paśujananāḥ
|
Vocative |
पशुजनन
paśujanana
|
पशुजननौ
paśujananau
|
पशुजननाः
paśujananāḥ
|
Accusative |
पशुजननम्
paśujananam
|
पशुजननौ
paśujananau
|
पशुजननान्
paśujananān
|
Instrumental |
पशुजननेन
paśujananena
|
पशुजननाभ्याम्
paśujananābhyām
|
पशुजननैः
paśujananaiḥ
|
Dative |
पशुजननाय
paśujananāya
|
पशुजननाभ्याम्
paśujananābhyām
|
पशुजननेभ्यः
paśujananebhyaḥ
|
Ablative |
पशुजननात्
paśujananāt
|
पशुजननाभ्याम्
paśujananābhyām
|
पशुजननेभ्यः
paśujananebhyaḥ
|
Genitive |
पशुजननस्य
paśujananasya
|
पशुजननयोः
paśujananayoḥ
|
पशुजननानाम्
paśujananānām
|
Locative |
पशुजनने
paśujanane
|
पशुजननयोः
paśujananayoḥ
|
पशुजननेषु
paśujananeṣu
|