| Singular | Dual | Plural |
Nominative |
पशुजनना
paśujananā
|
पशुजनने
paśujanane
|
पशुजननाः
paśujananāḥ
|
Vocative |
पशुजनने
paśujanane
|
पशुजनने
paśujanane
|
पशुजननाः
paśujananāḥ
|
Accusative |
पशुजननाम्
paśujananām
|
पशुजनने
paśujanane
|
पशुजननाः
paśujananāḥ
|
Instrumental |
पशुजननया
paśujananayā
|
पशुजननाभ्याम्
paśujananābhyām
|
पशुजननाभिः
paśujananābhiḥ
|
Dative |
पशुजननायै
paśujananāyai
|
पशुजननाभ्याम्
paśujananābhyām
|
पशुजननाभ्यः
paśujananābhyaḥ
|
Ablative |
पशुजननायाः
paśujananāyāḥ
|
पशुजननाभ्याम्
paśujananābhyām
|
पशुजननाभ्यः
paśujananābhyaḥ
|
Genitive |
पशुजननायाः
paśujananāyāḥ
|
पशुजननयोः
paśujananayoḥ
|
पशुजननानाम्
paśujananānām
|
Locative |
पशुजननायाम्
paśujananāyām
|
पशुजननयोः
paśujananayoḥ
|
पशुजननासु
paśujananāsu
|