Sanskrit tools

Sanskrit declension


Declension of पशुतन्त्र paśutantra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुतन्त्रम् paśutantram
पशुतन्त्रे paśutantre
पशुतन्त्राणि paśutantrāṇi
Vocative पशुतन्त्र paśutantra
पशुतन्त्रे paśutantre
पशुतन्त्राणि paśutantrāṇi
Accusative पशुतन्त्रम् paśutantram
पशुतन्त्रे paśutantre
पशुतन्त्राणि paśutantrāṇi
Instrumental पशुतन्त्रेण paśutantreṇa
पशुतन्त्राभ्याम् paśutantrābhyām
पशुतन्त्रैः paśutantraiḥ
Dative पशुतन्त्राय paśutantrāya
पशुतन्त्राभ्याम् paśutantrābhyām
पशुतन्त्रेभ्यः paśutantrebhyaḥ
Ablative पशुतन्त्रात् paśutantrāt
पशुतन्त्राभ्याम् paśutantrābhyām
पशुतन्त्रेभ्यः paśutantrebhyaḥ
Genitive पशुतन्त्रस्य paśutantrasya
पशुतन्त्रयोः paśutantrayoḥ
पशुतन्त्राणाम् paśutantrāṇām
Locative पशुतन्त्रे paśutantre
पशुतन्त्रयोः paśutantrayoḥ
पशुतन्त्रेषु paśutantreṣu