Sanskrit tools

Sanskrit declension


Declension of पशुत्व paśutva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुत्वम् paśutvam
पशुत्वे paśutve
पशुत्वानि paśutvāni
Vocative पशुत्व paśutva
पशुत्वे paśutve
पशुत्वानि paśutvāni
Accusative पशुत्वम् paśutvam
पशुत्वे paśutve
पशुत्वानि paśutvāni
Instrumental पशुत्वेन paśutvena
पशुत्वाभ्याम् paśutvābhyām
पशुत्वैः paśutvaiḥ
Dative पशुत्वाय paśutvāya
पशुत्वाभ्याम् paśutvābhyām
पशुत्वेभ्यः paśutvebhyaḥ
Ablative पशुत्वात् paśutvāt
पशुत्वाभ्याम् paśutvābhyām
पशुत्वेभ्यः paśutvebhyaḥ
Genitive पशुत्वस्य paśutvasya
पशुत्वयोः paśutvayoḥ
पशुत्वानाम् paśutvānām
Locative पशुत्वे paśutve
पशुत्वयोः paśutvayoḥ
पशुत्वेषु paśutveṣu