Sanskrit tools

Sanskrit declension


Declension of पशुद paśuda, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुदम् paśudam
पशुदे paśude
पशुदानि paśudāni
Vocative पशुद paśuda
पशुदे paśude
पशुदानि paśudāni
Accusative पशुदम् paśudam
पशुदे paśude
पशुदानि paśudāni
Instrumental पशुदेन paśudena
पशुदाभ्याम् paśudābhyām
पशुदैः paśudaiḥ
Dative पशुदाय paśudāya
पशुदाभ्याम् paśudābhyām
पशुदेभ्यः paśudebhyaḥ
Ablative पशुदात् paśudāt
पशुदाभ्याम् paśudābhyām
पशुदेभ्यः paśudebhyaḥ
Genitive पशुदस्य paśudasya
पशुदयोः paśudayoḥ
पशुदानाम् paśudānām
Locative पशुदे paśude
पशुदयोः paśudayoḥ
पशुदेषु paśudeṣu