Sanskrit tools

Sanskrit declension


Declension of पशुदा paśudā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुदाः paśudāḥ
पशुदौ paśudau
पशुदाः paśudāḥ
Vocative पशुदाः paśudāḥ
पशुदौ paśudau
पशुदाः paśudāḥ
Accusative पशुदाम् paśudām
पशुदौ paśudau
पशुदः paśudaḥ
Instrumental पशुदा paśudā
पशुदाभ्याम् paśudābhyām
पशुदाभिः paśudābhiḥ
Dative पशुदे paśude
पशुदाभ्याम् paśudābhyām
पशुदाभ्यः paśudābhyaḥ
Ablative पशुदः paśudaḥ
पशुदाभ्याम् paśudābhyām
पशुदाभ्यः paśudābhyaḥ
Genitive पशुदः paśudaḥ
पशुदोः paśudoḥ
पशुदाम् paśudām
Locative पशुदि paśudi
पशुदोः paśudoḥ
पशुदासु paśudāsu