Sanskrit tools

Sanskrit declension


Declension of पशुदावन् paśudāvan, f.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative पशुदावा paśudāvā
पशुदावानौ paśudāvānau
पशुदावानः paśudāvānaḥ
Vocative पशुदावन् paśudāvan
पशुदावानौ paśudāvānau
पशुदावानः paśudāvānaḥ
Accusative पशुदावानम् paśudāvānam
पशुदावानौ paśudāvānau
पशुदाव्नः paśudāvnaḥ
Instrumental पशुदाव्ना paśudāvnā
पशुदावभ्याम् paśudāvabhyām
पशुदावभिः paśudāvabhiḥ
Dative पशुदाव्ने paśudāvne
पशुदावभ्याम् paśudāvabhyām
पशुदावभ्यः paśudāvabhyaḥ
Ablative पशुदाव्नः paśudāvnaḥ
पशुदावभ्याम् paśudāvabhyām
पशुदावभ्यः paśudāvabhyaḥ
Genitive पशुदाव्नः paśudāvnaḥ
पशुदाव्नोः paśudāvnoḥ
पशुदाव्नाम् paśudāvnām
Locative पशुदाव्नि paśudāvni
पशुदावनि paśudāvani
पशुदाव्नोः paśudāvnoḥ
पशुदावसु paśudāvasu