Singular | Dual | Plural | |
Nominative |
पशुदावा
paśudāvā |
पशुदावानौ
paśudāvānau |
पशुदावानः
paśudāvānaḥ |
Vocative |
पशुदावन्
paśudāvan |
पशुदावानौ
paśudāvānau |
पशुदावानः
paśudāvānaḥ |
Accusative |
पशुदावानम्
paśudāvānam |
पशुदावानौ
paśudāvānau |
पशुदाव्नः
paśudāvnaḥ |
Instrumental |
पशुदाव्ना
paśudāvnā |
पशुदावभ्याम्
paśudāvabhyām |
पशुदावभिः
paśudāvabhiḥ |
Dative |
पशुदाव्ने
paśudāvne |
पशुदावभ्याम्
paśudāvabhyām |
पशुदावभ्यः
paśudāvabhyaḥ |
Ablative |
पशुदाव्नः
paśudāvnaḥ |
पशुदावभ्याम्
paśudāvabhyām |
पशुदावभ्यः
paśudāvabhyaḥ |
Genitive |
पशुदाव्नः
paśudāvnaḥ |
पशुदाव्नोः
paśudāvnoḥ |
पशुदाव्नाम्
paśudāvnām |
Locative |
पशुदाव्नि
paśudāvni पशुदावनि paśudāvani |
पशुदाव्नोः
paśudāvnoḥ |
पशुदावसु
paśudāvasu |