Sanskrit tools

Sanskrit declension


Declension of पशुदेवत paśudevata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुदेवतः paśudevataḥ
पशुदेवतौ paśudevatau
पशुदेवताः paśudevatāḥ
Vocative पशुदेवत paśudevata
पशुदेवतौ paśudevatau
पशुदेवताः paśudevatāḥ
Accusative पशुदेवतम् paśudevatam
पशुदेवतौ paśudevatau
पशुदेवतान् paśudevatān
Instrumental पशुदेवतेन paśudevatena
पशुदेवताभ्याम् paśudevatābhyām
पशुदेवतैः paśudevataiḥ
Dative पशुदेवताय paśudevatāya
पशुदेवताभ्याम् paśudevatābhyām
पशुदेवतेभ्यः paśudevatebhyaḥ
Ablative पशुदेवतात् paśudevatāt
पशुदेवताभ्याम् paśudevatābhyām
पशुदेवतेभ्यः paśudevatebhyaḥ
Genitive पशुदेवतस्य paśudevatasya
पशुदेवतयोः paśudevatayoḥ
पशुदेवतानाम् paśudevatānām
Locative पशुदेवते paśudevate
पशुदेवतयोः paśudevatayoḥ
पशुदेवतेषु paśudevateṣu