| Singular | Dual | Plural |
Nominative |
पशुदेवतः
paśudevataḥ
|
पशुदेवतौ
paśudevatau
|
पशुदेवताः
paśudevatāḥ
|
Vocative |
पशुदेवत
paśudevata
|
पशुदेवतौ
paśudevatau
|
पशुदेवताः
paśudevatāḥ
|
Accusative |
पशुदेवतम्
paśudevatam
|
पशुदेवतौ
paśudevatau
|
पशुदेवतान्
paśudevatān
|
Instrumental |
पशुदेवतेन
paśudevatena
|
पशुदेवताभ्याम्
paśudevatābhyām
|
पशुदेवतैः
paśudevataiḥ
|
Dative |
पशुदेवताय
paśudevatāya
|
पशुदेवताभ्याम्
paśudevatābhyām
|
पशुदेवतेभ्यः
paśudevatebhyaḥ
|
Ablative |
पशुदेवतात्
paśudevatāt
|
पशुदेवताभ्याम्
paśudevatābhyām
|
पशुदेवतेभ्यः
paśudevatebhyaḥ
|
Genitive |
पशुदेवतस्य
paśudevatasya
|
पशुदेवतयोः
paśudevatayoḥ
|
पशुदेवतानाम्
paśudevatānām
|
Locative |
पशुदेवते
paśudevate
|
पशुदेवतयोः
paśudevatayoḥ
|
पशुदेवतेषु
paśudevateṣu
|