Sanskrit tools

Sanskrit declension


Declension of पशुदेवता paśudevatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुदेवता paśudevatā
पशुदेवते paśudevate
पशुदेवताः paśudevatāḥ
Vocative पशुदेवते paśudevate
पशुदेवते paśudevate
पशुदेवताः paśudevatāḥ
Accusative पशुदेवताम् paśudevatām
पशुदेवते paśudevate
पशुदेवताः paśudevatāḥ
Instrumental पशुदेवतया paśudevatayā
पशुदेवताभ्याम् paśudevatābhyām
पशुदेवताभिः paśudevatābhiḥ
Dative पशुदेवतायै paśudevatāyai
पशुदेवताभ्याम् paśudevatābhyām
पशुदेवताभ्यः paśudevatābhyaḥ
Ablative पशुदेवतायाः paśudevatāyāḥ
पशुदेवताभ्याम् paśudevatābhyām
पशुदेवताभ्यः paśudevatābhyaḥ
Genitive पशुदेवतायाः paśudevatāyāḥ
पशुदेवतयोः paśudevatayoḥ
पशुदेवतानाम् paśudevatānām
Locative पशुदेवतायाम् paśudevatāyām
पशुदेवतयोः paśudevatayoḥ
पशुदेवतासु paśudevatāsu