| Singular | Dual | Plural |
Nominative |
पशुदेवता
paśudevatā
|
पशुदेवते
paśudevate
|
पशुदेवताः
paśudevatāḥ
|
Vocative |
पशुदेवते
paśudevate
|
पशुदेवते
paśudevate
|
पशुदेवताः
paśudevatāḥ
|
Accusative |
पशुदेवताम्
paśudevatām
|
पशुदेवते
paśudevate
|
पशुदेवताः
paśudevatāḥ
|
Instrumental |
पशुदेवतया
paśudevatayā
|
पशुदेवताभ्याम्
paśudevatābhyām
|
पशुदेवताभिः
paśudevatābhiḥ
|
Dative |
पशुदेवतायै
paśudevatāyai
|
पशुदेवताभ्याम्
paśudevatābhyām
|
पशुदेवताभ्यः
paśudevatābhyaḥ
|
Ablative |
पशुदेवतायाः
paśudevatāyāḥ
|
पशुदेवताभ्याम्
paśudevatābhyām
|
पशुदेवताभ्यः
paśudevatābhyaḥ
|
Genitive |
पशुदेवतायाः
paśudevatāyāḥ
|
पशुदेवतयोः
paśudevatayoḥ
|
पशुदेवतानाम्
paśudevatānām
|
Locative |
पशुदेवतायाम्
paśudevatāyām
|
पशुदेवतयोः
paśudevatayoḥ
|
पशुदेवतासु
paśudevatāsu
|