| Singular | Dual | Plural |
Nominative |
पशुधर्मः
paśudharmaḥ
|
पशुधर्मौ
paśudharmau
|
पशुधर्माः
paśudharmāḥ
|
Vocative |
पशुधर्म
paśudharma
|
पशुधर्मौ
paśudharmau
|
पशुधर्माः
paśudharmāḥ
|
Accusative |
पशुधर्मम्
paśudharmam
|
पशुधर्मौ
paśudharmau
|
पशुधर्मान्
paśudharmān
|
Instrumental |
पशुधर्मेण
paśudharmeṇa
|
पशुधर्माभ्याम्
paśudharmābhyām
|
पशुधर्मैः
paśudharmaiḥ
|
Dative |
पशुधर्माय
paśudharmāya
|
पशुधर्माभ्याम्
paśudharmābhyām
|
पशुधर्मेभ्यः
paśudharmebhyaḥ
|
Ablative |
पशुधर्मात्
paśudharmāt
|
पशुधर्माभ्याम्
paśudharmābhyām
|
पशुधर्मेभ्यः
paśudharmebhyaḥ
|
Genitive |
पशुधर्मस्य
paśudharmasya
|
पशुधर्मयोः
paśudharmayoḥ
|
पशुधर्माणाम्
paśudharmāṇām
|
Locative |
पशुधर्मे
paśudharme
|
पशुधर्मयोः
paśudharmayoḥ
|
पशुधर्मेषु
paśudharmeṣu
|