Sanskrit tools

Sanskrit declension


Declension of पशुधर्म paśudharma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुधर्मः paśudharmaḥ
पशुधर्मौ paśudharmau
पशुधर्माः paśudharmāḥ
Vocative पशुधर्म paśudharma
पशुधर्मौ paśudharmau
पशुधर्माः paśudharmāḥ
Accusative पशुधर्मम् paśudharmam
पशुधर्मौ paśudharmau
पशुधर्मान् paśudharmān
Instrumental पशुधर्मेण paśudharmeṇa
पशुधर्माभ्याम् paśudharmābhyām
पशुधर्मैः paśudharmaiḥ
Dative पशुधर्माय paśudharmāya
पशुधर्माभ्याम् paśudharmābhyām
पशुधर्मेभ्यः paśudharmebhyaḥ
Ablative पशुधर्मात् paśudharmāt
पशुधर्माभ्याम् paśudharmābhyām
पशुधर्मेभ्यः paśudharmebhyaḥ
Genitive पशुधर्मस्य paśudharmasya
पशुधर्मयोः paśudharmayoḥ
पशुधर्माणाम् paśudharmāṇām
Locative पशुधर्मे paśudharme
पशुधर्मयोः paśudharmayoḥ
पशुधर्मेषु paśudharmeṣu