Sanskrit tools

Sanskrit declension


Declension of पशुधर्मन् paśudharman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative पशुधर्मा paśudharmā
पशुधर्माणौ paśudharmāṇau
पशुधर्माणः paśudharmāṇaḥ
Vocative पशुधर्मन् paśudharman
पशुधर्माणौ paśudharmāṇau
पशुधर्माणः paśudharmāṇaḥ
Accusative पशुधर्माणम् paśudharmāṇam
पशुधर्माणौ paśudharmāṇau
पशुधर्मणः paśudharmaṇaḥ
Instrumental पशुधर्मणा paśudharmaṇā
पशुधर्मभ्याम् paśudharmabhyām
पशुधर्मभिः paśudharmabhiḥ
Dative पशुधर्मणे paśudharmaṇe
पशुधर्मभ्याम् paśudharmabhyām
पशुधर्मभ्यः paśudharmabhyaḥ
Ablative पशुधर्मणः paśudharmaṇaḥ
पशुधर्मभ्याम् paśudharmabhyām
पशुधर्मभ्यः paśudharmabhyaḥ
Genitive पशुधर्मणः paśudharmaṇaḥ
पशुधर्मणोः paśudharmaṇoḥ
पशुधर्मणाम् paśudharmaṇām
Locative पशुधर्मणि paśudharmaṇi
पशुधर्मणोः paśudharmaṇoḥ
पशुधर्मसु paśudharmasu