| Singular | Dual | Plural |
Nominative |
पशुधर्मा
paśudharmā
|
पशुधर्माणौ
paśudharmāṇau
|
पशुधर्माणः
paśudharmāṇaḥ
|
Vocative |
पशुधर्मन्
paśudharman
|
पशुधर्माणौ
paśudharmāṇau
|
पशुधर्माणः
paśudharmāṇaḥ
|
Accusative |
पशुधर्माणम्
paśudharmāṇam
|
पशुधर्माणौ
paśudharmāṇau
|
पशुधर्मणः
paśudharmaṇaḥ
|
Instrumental |
पशुधर्मणा
paśudharmaṇā
|
पशुधर्मभ्याम्
paśudharmabhyām
|
पशुधर्मभिः
paśudharmabhiḥ
|
Dative |
पशुधर्मणे
paśudharmaṇe
|
पशुधर्मभ्याम्
paśudharmabhyām
|
पशुधर्मभ्यः
paśudharmabhyaḥ
|
Ablative |
पशुधर्मणः
paśudharmaṇaḥ
|
पशुधर्मभ्याम्
paśudharmabhyām
|
पशुधर्मभ्यः
paśudharmabhyaḥ
|
Genitive |
पशुधर्मणः
paśudharmaṇaḥ
|
पशुधर्मणोः
paśudharmaṇoḥ
|
पशुधर्मणाम्
paśudharmaṇām
|
Locative |
पशुधर्मणि
paśudharmaṇi
|
पशुधर्मणोः
paśudharmaṇoḥ
|
पशुधर्मसु
paśudharmasu
|