Sanskrit tools

Sanskrit declension


Declension of पशुधान्यधनर्द्धिमत् paśudhānyadhanarddhimat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पशुधान्यधनर्द्धिमान् paśudhānyadhanarddhimān
पशुधान्यधनर्द्धिमन्तौ paśudhānyadhanarddhimantau
पशुधान्यधनर्द्धिमन्तः paśudhānyadhanarddhimantaḥ
Vocative पशुधान्यधनर्द्धिमन् paśudhānyadhanarddhiman
पशुधान्यधनर्द्धिमन्तौ paśudhānyadhanarddhimantau
पशुधान्यधनर्द्धिमन्तः paśudhānyadhanarddhimantaḥ
Accusative पशुधान्यधनर्द्धिमन्तम् paśudhānyadhanarddhimantam
पशुधान्यधनर्द्धिमन्तौ paśudhānyadhanarddhimantau
पशुधान्यधनर्द्धिमतः paśudhānyadhanarddhimataḥ
Instrumental पशुधान्यधनर्द्धिमता paśudhānyadhanarddhimatā
पशुधान्यधनर्द्धिमद्भ्याम् paśudhānyadhanarddhimadbhyām
पशुधान्यधनर्द्धिमद्भिः paśudhānyadhanarddhimadbhiḥ
Dative पशुधान्यधनर्द्धिमते paśudhānyadhanarddhimate
पशुधान्यधनर्द्धिमद्भ्याम् paśudhānyadhanarddhimadbhyām
पशुधान्यधनर्द्धिमद्भ्यः paśudhānyadhanarddhimadbhyaḥ
Ablative पशुधान्यधनर्द्धिमतः paśudhānyadhanarddhimataḥ
पशुधान्यधनर्द्धिमद्भ्याम् paśudhānyadhanarddhimadbhyām
पशुधान्यधनर्द्धिमद्भ्यः paśudhānyadhanarddhimadbhyaḥ
Genitive पशुधान्यधनर्द्धिमतः paśudhānyadhanarddhimataḥ
पशुधान्यधनर्द्धिमतोः paśudhānyadhanarddhimatoḥ
पशुधान्यधनर्द्धिमताम् paśudhānyadhanarddhimatām
Locative पशुधान्यधनर्द्धिमति paśudhānyadhanarddhimati
पशुधान्यधनर्द्धिमतोः paśudhānyadhanarddhimatoḥ
पशुधान्यधनर्द्धिमत्सु paśudhānyadhanarddhimatsu