| Singular | Dual | Plural |
Nominative |
पशुधान्यधनर्द्धिमान्
paśudhānyadhanarddhimān
|
पशुधान्यधनर्द्धिमन्तौ
paśudhānyadhanarddhimantau
|
पशुधान्यधनर्द्धिमन्तः
paśudhānyadhanarddhimantaḥ
|
Vocative |
पशुधान्यधनर्द्धिमन्
paśudhānyadhanarddhiman
|
पशुधान्यधनर्द्धिमन्तौ
paśudhānyadhanarddhimantau
|
पशुधान्यधनर्द्धिमन्तः
paśudhānyadhanarddhimantaḥ
|
Accusative |
पशुधान्यधनर्द्धिमन्तम्
paśudhānyadhanarddhimantam
|
पशुधान्यधनर्द्धिमन्तौ
paśudhānyadhanarddhimantau
|
पशुधान्यधनर्द्धिमतः
paśudhānyadhanarddhimataḥ
|
Instrumental |
पशुधान्यधनर्द्धिमता
paśudhānyadhanarddhimatā
|
पशुधान्यधनर्द्धिमद्भ्याम्
paśudhānyadhanarddhimadbhyām
|
पशुधान्यधनर्द्धिमद्भिः
paśudhānyadhanarddhimadbhiḥ
|
Dative |
पशुधान्यधनर्द्धिमते
paśudhānyadhanarddhimate
|
पशुधान्यधनर्द्धिमद्भ्याम्
paśudhānyadhanarddhimadbhyām
|
पशुधान्यधनर्द्धिमद्भ्यः
paśudhānyadhanarddhimadbhyaḥ
|
Ablative |
पशुधान्यधनर्द्धिमतः
paśudhānyadhanarddhimataḥ
|
पशुधान्यधनर्द्धिमद्भ्याम्
paśudhānyadhanarddhimadbhyām
|
पशुधान्यधनर्द्धिमद्भ्यः
paśudhānyadhanarddhimadbhyaḥ
|
Genitive |
पशुधान्यधनर्द्धिमतः
paśudhānyadhanarddhimataḥ
|
पशुधान्यधनर्द्धिमतोः
paśudhānyadhanarddhimatoḥ
|
पशुधान्यधनर्द्धिमताम्
paśudhānyadhanarddhimatām
|
Locative |
पशुधान्यधनर्द्धिमति
paśudhānyadhanarddhimati
|
पशुधान्यधनर्द्धिमतोः
paśudhānyadhanarddhimatoḥ
|
पशुधान्यधनर्द्धिमत्सु
paśudhānyadhanarddhimatsu
|